पृष्ठम्:ललितविस्तरः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ । ललितविस्तरः । अथ खलु मारः पापीयानिदं वचनं श्रुत्वा एकान्ते प्रक्रम्य म्भित इभूत् । दुख दुमंना विप्रतिसारी अधोमुखः कश्चन महीं विलिखन्विषये से प्रशिान्त इति ॥ अथ खलु तास्तिस्रो मारडुहितरो रतिश्चरतिश्च तुष्षा च ५ मार पापीयांसं माययायभाषन्त । दुर्मनसि क तात प्रोच्यतां ययसौ नरः। रामचन तं बध्वा कुञ्जरं वा नयमहे । आनयित्वा न तं भीतं करिष्याम वशे तव । ०मार आह । अरहनुमतो लोके न रागस्य वशं व्रजेत् । विषय में अतिान्तस्त छवाम्यहं भुग्न १० ॥ ततः स्वपस्यादविदितप्रभावा अपि बोधिसत्वभूतस्येव तथागतस्य पितुर्वचनम् श्रुत्वैव प्रभूतयौवनमध्ययवनधारियो मूल १५ बिचबुकसंख तथागतस्यान्तिकमुपसंक्रान्ता स्त्रीमा अति तत्सर्वम कार्षीः । ताद नथागतो न मनसि करोति स्म् । भूयश्च ते जरा जवंश अध्यतिष्ठत । ततस्ताः पितुरन्ति गवंसमाजः। सत्य वदछि मतात न रामेण स मीयते । विषय में खातिकान्तस्तदा छोचाम्यहं मृगं । २० वीडिंत यस रूपं यदभिर्विनिर्मित । गौतमस्य विनाशार्थं ततो ऽस्य इदर्थ स्फुटे । तत्साधु महातेदं जराजर्जरशरीरमन्तर्धापय ।