पृष्ठम्:ललितविस्तरः.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ । बप्पभञ्जिकपरिवर्तः । ३७ इति हि भिक्षवो ऽभिसंबुद्धबोधिस्तगतः प्रथमे सप्ताह तत्रे बसने इखत् । इह मनुतरा सस्यमं बधिरभिसंवृद्धा । इस अथानवयम् जतिजरामरणदुःखस्यान्तः छत्त इति । द्वितीये मनाङ तथागत दीर्घचद्मं चङ्कम्वते म त्रिसाहस्रमहासाहस्रलो- बाधातुमुपगूधा ॥ तृतीये सप्ताहे तचामतो अनिमियं बौधिमण्ड - ५ भीमंते न इव मयानुर सल्यां बोधिमभिसंबुध्यानवराजस्व जातिनमरणदुःखान्तः कृत इति । । चतुर्थे सप्ताहे तथागतो दइरचङ्गमं चङ्गम्यते न । पूर्व समुद्रात्पश्चिमसमुद्रमुपगृह्य । अथ खलु मारः पापीयान्येन तथागतस्येनोपसंकामदुपसंक्रम्य तथागतमेतदवोचत् । परिनियतु भगवत्परिनिवीतु सुगत । समय १० इदानीं भगवतः परिनिर्वाणथ ॥ एवमुक्ते भिन्नवस्तवागतो आरं पापीयांसमतदवोचत् । न तावदह पापीयपरिनिर्वाभि थाबसे न स्थविरा भिघव भविष्यन्ति दान्ता च विनीता विशारदा बहुश्रुता धर्माधर्मप्रतिपन्नाः प्रतिवसा यमाचार्यकं ज्ञानं परि दीपयितुमुत्पन्नोत्पन्नानां च परमवादिनां सह धर्मेण निगृह्याभिप्रायं १५ प्रसाद्य समातिहार्य धर्मे देशयितुं । न तावदह पापीयान्परिनिर्वा खामि यावन्मय बुद्धधर्मसंघवंश लोके न प्रतिष्ठापितो भविष्यति । अपरिमिता बोधिसत्वा न यक्ता भविष्यति । अनुत्तरायां सम्य स बोध । न तावदहं पापीयन्परिनिर्वाप्स्यामि । यावन् न चतस्रः पर्षदो दान्ता बिनीता वक्ता विशारदा भविष्यन्ति । यावत्समाति- २० हा धर्म देशयितुमिति ।