पृष्ठम्:ललितविस्तरः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ । ललितविस्तरः । वस्खधंध दशवला मुदिता भावेति सर्वसत्वषु। मुदिताबलेन बिना पीतो में भिन्नमृतम: । यस्यार्थाध दशबला उपंच भावेति कल्ययुतानि । तमुपंक्षबलंबित्वा पीतो मे ऽक्षिममृतमण्डः ॥ ५ यत्पीतं च दशबलगंज्ञानदबालिकावेरभिः। प्राग्निसिंहः पूर्वं इह से पोतों मृतमण्डः । या भाषिता च वाममें मारस्येह गतस् ससैन्यस्य । भेत्स्यामि न पर्यॐ अप्रस्थ जरामरणपरं । भिन्न मया अविथ दफन गठिनवद्येण । १० मान्न च दशबलत्वं तन्मात्रभिनद्रि पर्यन्तं । प्राप्तं मयारहवं ण में आयबा निरवंशीयाः। भण च नमुचिसेना भिनद्मि तयाचि पर्यॐ ॥ नवणकपटानि च पञ्च मयेह प्रदारिता सर्वे। तृप्लीलता विभिन्न देइ तह भिगद् िपचेॐ ॥ ७ १५ अथ को सो मनुष्यचन्द्रः सविलम्बितमासनात्समुत्वाय । भद्रासने निषीदमहाभिषकं प्रती । रबषटसहस्त्रैरपि नागगन्धोदकैश्च सुरसंघ । क्षपयति मधु दग्बलगुणपारमिप्राप्त । वादित्रसहस्त्ररपि समन्ततो देवकोटिनयुतानि । २० अतुलां करोति पूर्ण अमरननृतैः सह समाः । एवं खलु देवसुतः सहेतु सग्रथं च सनिदानं । साप्ताङ धरणिम डे बिना न भिन्दति पर्यङ्क । इति ॥ Tः