पृष्ठम्:ललितविस्तरः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ । पुषभक्षिकपरिवर्तः ३७५ १० इस समयानुडुछ सर्वपरमवादिभिर्यदानं । अमृतं लोकहितार्थ जरामरखशोकदुःखान्तं ¢ यय कन्धेदुःखं आयतनेः तुष्यसंभव हुखं । भूयो न चाबविष्यति अभयपुरमिहाभ्युपगतो म् ि। इह ते मानुषा रिपवो आध्यात्मिका महाबलाः। वञ्च च संप्रदग्धाः कृता में पुन भवनिकेताः । इह तन्मथानुवर्षे अस्त्रायें कट्यकोटिनयुतानि । त्वक् समांसमयला रत्नानि वहन्यमृतंहितः । इह तभयानुगुहें यहुब प्राक्तने तिन्त्रिपरिमाणः । यस्व मधुराभिरभ्यः शब्दो लोकेषु विख्यातः । इह तयाचें अतीत्बसमुदागतं जगच्छून्यं । चितच ये ऽनुयातं मरीचिगन्धर्वपुरतुलं । इह में तख शुद्ध वरनयनं धन (कोकधातवः सर्वा । पचामि पाशिम' न्वहानि यथा दुमफलानि । पूर्वनिवासरण तिस्रो विश्व मयेह संप्राप्ताः ।। अपरिमितकल्पनयुता मरामि स्वमादिव विशुद्ध ॥ वैरादीप्त सुरनरा विपरीतचिसंज्ञिनो विपर्यस्ताः। सो पि च तथा अवितथा इह मा शीतो ह्यमृतसद्धः । चखाचय दण्बया मेची भावेति सर्वसत्तषु । मैचीबदीन जि पीतो में इसिन्नमृतमण्डः ॥ यत्राधीय दशबलाः करुणा भाति सर्वसवेषु । यणबलेन जिला पीत में दक्षिममृतमण्डः ॥ १ २७