पृष्ठम्:ललितविस्तरः.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। वलितबिखरः । इह पञ्चगुणसमुवः षडिहिया सदा मदोन्मत्तां। बया मा इषः समाधिशुर्भ समागम्य ॥ इछ अनुनयप्रतिषानां कलहविवादपहासपर्यन्तः । प्राप्त मया व्यधि अप्रतिहतसमधिमागम्य ! में इह समिथिता च सवें अध्यामिक बाहिरा परिणा। कयितषिकथितानि च शून्यमिति समाधिमागम्य " इह आलयिता सबै मत्वा दिव्या भवायपयेताः। व्यक्ता मया अशेषा आमव समाधिमन्वितं । सर्वे भवबन्धनानि च मुक्तानि मयेह तानि सर्वाणि । १० प्रज्ञबलेन निखिला त्रिविधमिह विमोचमागम्य । इह हेतुदर्शनादि जिता मया हेतुकास्त्रयः । संश्च नित्यानित्य संज्ञा सुखदुःख नामनि च ॥ इत में कर्मविधाना समुदयमुदिता धडायतनमूला । छिन। दुमन्द्रमूर्व सोनित्प्रहारेण । १५ इह महतमः कलुषं दुष्टीत दर्पणेषसंकीर्ण । भित्ता (उने सुचिरान्धकारं प्रभासितं ज्ञानसूर्येण । इ रागमनमकरं तृष्णोमिंब कुइझिसंग्राहं । संसारसागरमहं संताण वीर्यवननावा ॥ इव तनयानुबई अड्डञ्च रागवषमोहांश्च । २० अदहति चित्रित दवाग्निपतितानिव पतञ्ज । इह अह चिरप्रयातो परिमितकल्पकोटिनयुतानि संसारपथा कि यो विश्रान्तो अष्टसंतापः ।