पृष्ठम्:ललितविस्तरः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] ॥ चपुषभहिकपरिवर्तः ॥ ३७३ औ अयोमयन्याः भोः शच्या मदप्रमादाश्च । विजिता ममेह सर्वे सुचनचमाभिमागम्य । इह सब किलेशगहना संकल्पविरूढमूल भववृचाः । श्रुतिपरशुना अनया किंवा नापिन दग्धा । इह स मया ह्यतिब यस्मिं मारस्त्रिलोकवशंवतीं । ज्ञानासिना शठाना हक्तों यथेदं दैत्येन्द्रः । इह वालिनी अशेषा यद्गिति चारिणी धरणिसद्धं । प्रजासिना बलवता छित्त्वा चाशयिणा दग्धा । इह ते भूलोकेशाः साध्या दुःखशोकसंभूताः। मय उतृता अभषा प्रज्ञावललाङ्कमुखेन । इह में प्रज्ञाचक्षुर्विशोधितं प्रकृतियुक्सवानां । नाञ्जनेन महता मोहपटलविवरं भितं । इह धातुभूतचतुरो मद्भकरविलोडित विषुवतृष्णः। धृतिसमधभास्करशौ विशोषिता मे भवसमुद्रा ॥ स बनाए इह विषयकानिचयो वितर्कसामो महामदनवह्निः । निर्वापितो तिदौप्तो विमोचरसशीततोयेन ॥ इह में अनुशवपटला अखादतडिद्वितर्कनिधषाः । पवनवेगविधूय विलयं समुपनीता ॥ इह में हतौ शिषशिलयरि रिपुर्भवानुगतंवैरी । १५ २० सन बलवतां सूक्तिविमलसमाधिमागम्य ॥ इह सा ध्वजाग्रधारी हरूश्वशुरयोंछिता विक्ततया । समुचिबलवीसना मैवमागन्य विश्वस्ताः ।