पृष्ठम्:ललितविस्तरः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ ॥ अतिविस्तरः । इह नीचरणचनारी दग्धा में कुशलमूतवन । चतुरश्च विपयसा जिदंध मया निरवशेषाः ॥ इह सा वितर्कमाला संज्ञासूत्रेषु ग्रन्विता निपषी । विनिवर्तित अमेषा बोध्यङ्गविचित्रमालाभिः । ५ गीनि पञ्च घटुि मोहानी विंशतिं च मलिनानि । चत्वारिंशदधानो छिम मे किं धरणिमण्ड । षोडश असंवृतानी अष्टादश धातवश्च महिमडे । काणि पञ्चविंशति छिनानि मयेह संस्येन । विंशति अहरार्ण अष्टाविंशति जागस्य विचाराः । १९ इह में समतिकान्ता वीर्यबलपराक्रमं करित्वा । तष चुञ्चनदिनाग पञ्चशतानि था समनुश्च ।। परिपूर्णशतसहन धरुन मया समनुकुर्वीत ३ में इनुभव अमेषा अश्वानवतिः समूलपर्यन्ताः । पर्युत्थानकिशलया निर्दग्धा ज्ञानतेजन । १५ कोइ विमतिसमुदथा इष्टीडन्तिता अशुभमूला । तृष्णानदी चिंगा प्रशोधिता जोमसूर्येण ॥ कुवलपनप्रहाणं माघमात्सर्यदोषइव । इह से केशरणं किं विनयायिना दग्धं । इह ते विवादमूला आकर्षणदुर्गतीषु विषमासु । २० आर्यपवादवचना नवराविरचनैर्वान् । व वदितन्दितानां शोचितपरिदेवितान पर्यन्त । मान मा मेची आगगुणसमाधिमागत्य ।