पृष्ठम्:ललितविस्तरः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] ॥ त्रपुबमजिकपरिवर्तः । ३७१ साधु समशुद्धदन्ता सुगन्धगन्धामुखं दशमख । प्रपद वचनं अत्रितयं कुरुष्व प्रति नरमरूणां । तमुवाच चन्द्रवदनः शृणुष्व में माषतो अमरपुत्र । अस्त्र प्रश्नस्याह किंचिन्मात्रं प्रवक्ष्यामि ॥ राजा यदवधिमतभिषिक्तो भवति ज्ञातिसंधान । सप्ताह तं प्रदेशं न जहाति हि धर्मता राश्च ॥ एवमेव दशबला अपि अभिषिक्त भोन्ति यद विधिपूर्णः । सप्ताह धरणिमण्डे बिना न भिन्दन्ति पर्यॐ ॥ शूरो वचारिसंघ निरीक्षते निर्जित निरवशेष । लुपि वधिमड़े केशां निहतां निरीचन्ते ॥ इह ते कामक्रोधा मोहप्रभवा जगत्परिनिकास । सहडा इव बरा विनाशिता वे निरबषाः । इह में इतन विविधा मानविधामन्युना पुरनिकताः। अवधा प्रदाता ज्ञानं चायं समोत्पन्नं इह मा कार्यकर्यां भवतृष्णाचारिणी तथाविया । १५ सानुशयमूलवाता पहुमज्ञानाग्निना दग्धा ॥ इह सा अहं ममेति च कलियासु दुराशुगाढवितमूला । नवरणकठिनानि छिद्रा में ज्ञानशस्त्रेण । इह ते चिरं समायत उपनका विनाशपर्यन्ता । कन्या सौंपादाना आज्ञेन मया परिज्ञाता । इह ते वयसंमोह मिशहा महानरकशिताः । २० मय उवृता असे सुचव न जातु शाद्रन्ते । 24 =