पृष्ठम्:ललितविस्तरः.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० त्पादयामासुः । तेनैव च प्रीतिमामोदेन तथागतगौरवमनसिकार निजीतेनाविवर्तिका अभूवन्ननुत्तरायाः सस्यवनं बोधे: । । अथ खषु भिक्षवः समन्तकुसुम जाम देवपुत्रमखमेव पद संनिपतितो ऽभूत् । स तथागतस्य चरणयोर्निपत्य प्राञ्जलिस्तथाग ५ तमेतदवोचत । को नामायं भगवन्समाधिर्येन समाधिना समन्वाग- तचागतः सप्तरात्रं विहरत्वमन्नपर्यङ्क 4 एवमुक्तो भिवस्तथा। ततो देवपुत्रमेतदवोचत् । नाम देवपुत्रायं समाधिः येन समाधिना समन्वागतकथागत ः सप्तरात्रे ब्वाहार्षदभिन्नपर्यङ्कः । अथ खलु भिद्यवः समन्तकुसुमो देवपुत्रस्तथागतं गाथाभिरभ्यः १० यावत् । रथचरणनिचितचरण दशशतघर जल कमलदलते । सुरमुट्पृष्टचरणा वन्दे चरण शिरिघनघ ॥ अभिवन्द्य सुगतच्चरण प्रमुदितचित्तस्तदा स सुरपुचः । इदमवचि चिमतिहरण्यं प्रान्तकरणं नरमरूपा ॥ १५ शाक्यकुलनन्दिनना अन्तकरा रागदोषमहानां । प्रधानमन्तकरण विनेहि कायां नरमण । किं कारणं दशवा बुधा सर्वज्ञतामपरिमाणां । सप्ताहं महिम जिना न भिन्दन्ति पर्यॐ ॥ किं तु खलु पश्यमानः सप्ताहं अनिमिषेण नरर्चिता । २० श्रेयसि विशुद्धचा विकसितशतपत्रतुः । किं तु भवनेष प्रणिधी उतात सर्वत्र वादिसिंहानां । वेग इमराजमूले पर्यय न भिन्दि सप्ताहं ।