पृष्ठम्:ललितविस्तरः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पुषभजिकपरिवर्तः ॥ ३६० यत्र भव स्विद्देवा चङसेवा शयेदा ये दपि सुगतपुत्राः श्रावका गीतमम् । धर्मकथकचेनी ये ऽपि वा तां शृणोन्तिः सवं कुशलमूलं बोधयं मामयामः ॥ एवं खलु भौम देवा बधिमण्डमिथणं तथागतमभिष्टुवकान्ते ५ तनुः । प्रलयस्तथागतं नमस्खतः । । । ॥ इति श्रीललितविीरं संस्तवपरिवतों नाम त्रयोविंशतितमो ऽध्यायः ॥ इति हि भित्रको भिसंबुद्धस्तथागतो देवैरभिभूयमानः पर्च- इमभिन्दननिमिषनयन इमराज प्रेयंते स्म । घनप्रत्याहारः १० सुखप्रतिसंवेदी सप्तरात्रं बोधिवृक्षमूले ऽभिगमयति स्म । अथ सप्तांई ईतिान्ते कामावचरा देवपुलो दशगन्धोदक- कुम्भसहस्राणि परिगृद्ध वेन तथागतस्तेनोपसंक्रामन्ति स्म । रूपा वचरा अपि देवपुत्र दशगन्धोदकधसहस्राणि परिगृह्य यन तथानतन्तेनोपसंक्रामति स्म । उपसंहस्य बोधिवृषं तथागतं च १५ गन्धोदकेन यापयति स्म । महानासमतिकान्ताश्च देवनागथच गन्धर्वासुरनरुडकिन्नरमहोरगान तथागतकाथपतितेन गन्धोदकेन सकखकान्काथानुपजपति स्म । अनुत्तरायां च सम्यक्संबधी चित्तान्युत्पादयामासुः । स्वभवनं प्रविष्टा अपि च ते देवपुत्रादयो विरहिता अभूव तेन गन्धोदकगन्न न चान्य गन्धाय - २० 2A