पृष्ठम्:ललितविस्तरः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ । ललितविस्तरः । धिमणडजिषणं तथागतमभिसंशय सुंमुखमाभिर्गाथाभिरन्धत चितालथि यद्धसितस्त्वं तत्र ति देशितु धर्म उदारी । न च श्रियति सा अनुशास्ति अपि धर्माची सुरपुचः ॥ ५ न च दर्शति तूनि लभामो धर्मशृणोतु न विन्दांसि तृप्ति । मुणसागर योकप्रदीपा वदि ते शिक्षा मनसा च । तुषिताय वचलितस्त्वं सोक्षित आपण सर्व तदा ते । द बोधिवटे उपविष्टः सर्वजगत्र किमत्र प्रशान्तः । चम् ऋतेन च बोधि उदाह एपति प्राप्ति अभियान आर । १० वा प्रणिधी तपसा परिपूर्ण चित्र अषर्तश्च चकमुदारं । कुछ दिधिषु प्रषिसहस्रा धर्मरता झुणिचामच धने। शिप्र प्रवर्तय चामुदरे मोचय प्रसिद्ध भावेषु ॥ ७ ॥ एवं खलु भिक्षवः संतुषितो देवपुत्रः सपरिवारस्तथागतम भिष्टुत्वैकान्ते ऽतत् । आजलीकृत चागतं नमस्चमानः । । १५ वध चच सुयामदेवपुत्रप्रमुखाः सुयाम देवाः येन तथा गतसैनपसंकामदुपसंन्य नानापुष्पधूपगन्धमालवलपनबघिमण्डः निमयं तथागतं संभूय संमुखमाभिः सारूप्याभिचाभिजुष्टबुः। सदृशो हि न ते कुतोंतरे शैलसमाधि तथैव प्रज्ञया । अधिमूहि विमुक्कोयिदा शिरसा वन्दम ते तथागतं । २० दृशा स विचूह सोभनाः बोधिमण्डत्रिा अवधि या कृता । स तमर्हति अन्ध बयान बच खं देवमनुष्यपूजितः। न मुधाय भवान्समुझतौ या अयं बहु ची णु दुसरा ।