पृष्ठम्:ललितविस्तरः.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ संतवपरिवर्तः । चित्रित Eि Iठः ससैन्यक्ष प्राप्ता बोधि , अनुत्तरा वचा । आलोक ते दशदिशी प्रशदपिन त्रिलोक ज्वालितः । तिमिरं अपनाचयिष्यसे दासि चक्षुरनुत्तरं जने । १७ बहुकश्च स्तुवन्ति भापतो रोमपस्य न चान्तु श्वस्ति ते । सुखसागर लोकविश्रुता शिरसा बन्दि ते तथागतं + ० * ५ एवं बहु ते सुयामदेवपुत्रम् देवतागतमभिष्टुत्वकान्ते तस्थुः प्राञ्जलयस्तथागतं शमवतः ॥ ॥ अथ खलु भक्रो देवानामिन्द्रः सार्ध आयर्विशाचिकेदैः वैनानापुष्पधूपदीपगन्धमाल्याविनंपनडुणंचावरञ्चधवपटाकडूबेधा- मतं चंपूकाभिघाभिरवतावीत् । अवजिता गयथा सदा सुखिता सेझच्या मुने दशदिशि विषुश्च वानप्रभा पुर्खतंजान्विता । इङ्गशतसहस्र संपूजिता पूर्वं तुग्धं मुने तस्य विशीषु येन बोधिद्रुमे मासेन जितां ॥ शनियुतसमाधिप्रज्ञाबरा जानकथा जरमरविघाति वैवौत्तमा लोकचच्शुद्द । मिलखितग्रहीष शान्तेद्रिया शान्तचित्ता मुने शरणं तवसुपम शाक्यर्षभा धर्मराजा जगे ॥ बघिरी धनततुल्क चर्चिामोर्तता अज्ञवल उपायनैलावली ब्रह्मपुष्यं वर्ग २० इति बहमनन्ततुल्बा भयं बोधि समन्विते । दशत्रलवलधारी अद्य पुनघिमण्ड भुत ॥ १५