पृष्ठम्:ललितविस्तरः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ॥ संस्तवपरिवर्तः । २३ मिध्यमार्यरतामिमां प्रशमसूते अपयितो उत्पन्न इह जोकि चेतियो दिवि भुवि सहितः ॥ त्वं वशे कुशल चिकित्सको अमृतसुखददा। दृष्टिक्शमविद्यसंचयं पुरिममनुशयं । सर्वव्याध्ययनेसि देहिनां पुरिमजिगपथे तस्माद्विद्यतमो ऽसि नायका बिचरांसि धरणी ॥ चन्द्रसूर्यं ममाश्च ज्योतिषा मणि तब ब्वका भग्नप्रभा न भासते पुरतु शिरिघने । प्रशालिोककरा प्रभंकरा अमाभिरिमरिता प्रत्यास्तव यति अग्नेः प्रक्षिपति शिरसा ॥ १० सत्यसधकधी विनायका सुमधुरबचमा दान्ताशतमना जितेन्द्रियं प्रशमितमनस । शाता शासनिय प्रशासकं नरमपरियाँ वन्दे शाक्यमुनि नरर्षभं सुरनर महितं । जानि जानकथामधारका अपयसि त्रिभुव चैबिव विविमोबदिश जिमलमलजुदा । भव्यमय नमो असे वयमतिबिन वन्दे व चिसंहम्नि अनृतं दिवि भुवि महितं १०॥ श्वं च भिक्षः सुनिर्मितो देवपुत्रः सपरिवारस्तथागतम-- भिषुत्वैकान्ते ऽस्यात् । प्राज्ञस्तथागतं नमस्कुर्वन् ॥ ॥ अच्च खलु संतुषितो देवपुत्रः सार्ध तुषितकाथिकैर्देवै येन तथागतस्तेनोपभुकामदुपसंक्रन्य महता दिईवस्त्राबेन में २०