पृष्ठम्:ललितविस्तरः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ ॥ कलितविस्तरः । विकासित सुविपुल बरतनुकिरणैः सुरनरपतिरिव जयसि जगदिदं । परगणि प्रमथन परचरिकुशला प्रिय भयं नरमक परमतिश्रुता । ५ परचरि त्रिभजसि सुनिपुणमतिमान् पथि इह त्रिचरतु दशबलगसने । व्यजि पुष्ट भव्य हि वितथसुखम विनयसि सुरनर यषमतिविगथे । विचरसि चतुदिश शिरव सुगने १० चकु भव परायण इह भुवि विभवे । मिथु भव जरमल न च खणि विषये रमयसि शुभरति कामरतिक्रितो । दिग्दनिं परिषदि न सि समु त्रिभुवे गायु गतिपरायणु त्वमिह हि जगतः १० ॥ १ एवं खुल भिचवौ वशवर्तिदवपुत्रप्रमुखाः परनिमिंसवशवर्ति देवपुत्रमथागतमभिपूजकान्ते सस्त्रुः । प्राञ्जलयस्तथागतं नम- थतः ॥ ॥ अब लच युलिसितो देवपुत्रौ देवसघपरिवृतः पुरस्कृत ना गरपङदामै तथागतमभिशस्थ संनुखमाभिभिरभवता । २० धसीमोभवसमुन्नत विविधमतानुदीि नो दृष्टि बिच घातक हिरिभिरिभरितः।