पृष्ठम्:ललितविस्तरः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। संस्तवारवतः । ३६१ हला पाद चित्तमात्रमपि वा चक्षुषि बिड़ा तब त्वया ने बरबोथिचर्यचरता तेगाव विधाअसे ॥ उक्तं यद्वचनं त्वया सुबहसो गुबो भविष्याम्य तारिये बहुसत्रकोटिनयुता दुःखार्णबिनोद्यता । ध्यानाधीन्द्रियबुद्धिभिः कवलितः स धर्मगवा स्वयं सा च अतिपूर्ण तुम्य प्रणिधिारियसे प्राणिनः ॥ यत्ख्यं च वस्त्र वादिवृषभं लोकस्ख चक्षुर्दर्द सर्वे भूत्र इदष्टमनसः मार्चम सवंशत । समुदानीत्य वरायबोधिमतुलां बुदैः सुसंवर्धेित एवं तद्विनिहत्य मारपरि घुम सर्वज्ञतां ॥ ७ ॥ एवं खलु भिघवो मारपुत्रस्तथागतमभिद्वयाने खः । प्राञ्जलयस्तथागत समस्त । । १० ५ अयः खलु परनिर्मितवशवत देवपुत्र अनेकेर्देवपुत्रशतसहत्रैः परिवृतः पुरस्कृत नाम्बूनदसुवर्णवर्णः पदैरुपागतमभ्यवकी संमु समाभिगाभिरथावत् । अपिडित बलुडिात अवितथवचना अपगततमरज अमुतगतिषता । अरहसि दिवि भुवि श्रियक्रियमतुला अतिच्युति श्रुतिमति प्रणिपति शिरसा ॥ रतिकर राजाह वमलमचना रमयसि मुरगर सुबिसवचनैः ।