पृष्ठम्:ललितविस्तरः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गलितचिकरः । कलिकलुष उवृत सुदान्तमगा पण उझत अगाधंकरात् । मुनिमुदित उझत अन्तमा वयमतिविमोचक इपलता ॥ अततपस उन्नत अयोधेकरा स्खच विशुद्धचरि पारगता । चतुसलदर्शक विमोचरता मुक्तो विमोचयखि चान्यजगत् । ५ बलवीर्य बाग इव नमुचि अशाच वीर्यं तव मया त्रितो । प्राप्तं च ते पवर् अमृतं वन्दाम ते शठचमूमणा ॥ ७ ॥ एवं खलु भिद्यवः सुब्रह्मदेवपुत्रमसुखा ब्रह्मकायिका देवा साधागतमाभिर्गाथाभिरभिष्टुवुशन्ते तस्थुः। प्राञ्जलयस्तथागतं मम । खतः । । १० अथ खलु ते शुपाधिका आरपुत्राः येन तथागतस्तेनोपसं काममुपसंक्रम्य महारत्नछत्रवितानैस्तवागतमभि प्रवद्यालया गतमाभिः सारूप्याभिगच्चभिरभ्यन्ताविषुः । प्रायचे आमि बले तवाति विपुलें आख घोर चमू यसा आचमू सहप्रतिभया एकघणी ते जिता । १५ न च ते उत्थितु जैत्र आयु बस्तोि न वा गिरा धावता यां वन्दामदि सर्वलोकमलित सर्वार्थसिद्ध मुनि ॥ मारा कोटिसहसमेकनयुता गङ्गाणुभिः संमिताः ते तुभ्यं न समर्थ बोधिसुवटा संचालितं कम्पितं । यश कोटिसहस्रनेकयुता गङ्गा यथा बालिका थष्ठा बोधिवढासितेन भवता तेनाद्य विधाजसे । २ भाषा चेष्टतमा सुताय दयिता दाखव दासावधा उवान नगराणि राष्ट्रलिममा राज्यानि यन्तपुराः।