पृष्ठम्:ललितविस्तरः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५९ एवं खलु भिवः शुशुचावासयाचित्रा देवपुत्रास्तथागतमभिष्टु वैकान्ते आजतधनुः प्राञ्जलयस्तथागतं नमत्रतः ।। अष खासु चाभास्वरा देवपुत्रस्तथागतं बोधिमनिष दिईनापकारिः पुष्पधूपगन्धमास्त्रविलेपनछत्रध्वजपटाकाभिः संपूज्य चिप्रदक्षिणीकृत्य चाभिर्गाथाभिरभ्यविषुः । गीरजुर्वे मथुरा सुने जसरा मुनिवरगीत सुखरं । वरायबोधि परमार्थसन्ना सर्वस्वं पारमते नमस्ते ॥ वातासि दीपो ऽसि परायण हसि नावों असि मौके इपमैत्रचित्तः। वैद्योत्तमस्वं खलु बहती चिकित्सकस्त्वं परमं हितकरः । दीपंकरख सदर्शन खया समुदानितं मैत्ररुपाधावं । १० प्रमुख भाषा अमृतस्य धारां संमहि ताप सुरमानुषाणां ॥ त्वं पदाभूतं विभवेष्वलितं वं अर्कस्य विचलो झकस्थाः । व वकयो चलमतिज्ञ त्वं चन्द्रमा सर्वगुणाधारी । एवं खलु भिषक् आभास्वरा देवास्तथागतमभिसंतुवकान्त तस्य । प्राञ्जलयस्तथागतं नमद्वन्तः । । १ अथ खलु सुमहदेवपुत्रसुखाः बळकाविका देवास्तथागतं । बोधिमण्टुनिषणमभकमणिरत्नकोटीनयुतशतसहस्रप्रद्युम्नेन रत्नजाले नाभिव किमदविकल्प चभिः सारूपाभिर्गायाभिरन्धताविषुः। शुभविमलप अभतंबधरा द्वात्रिंशलवण बराबघरा । धृतिमं मतिमं सुणसुत्रधार अकिलान्तका सिरसि वदमि ते ॥ २० अमना विमा विभीर्विमला चोक्यविश्रुत विविधगताः । विविधाविमोचवरचय्ददा वन्दामि त्वां विनच विसर्ग ।