पृष्ठम्:ललितविस्तरः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । उत्पन्न नौकाविती लोकमाघः प्रभंकरः। अन्वभूतस्वं लोकस्ख अजुर्वता रणजवः भवान्विजितसंगमः पुषवः पूर्वंमनोरवः। संपूर्यः शुकधर्मश्च जगवं तर्पयिष्यसि ॥ ५ उत्तरपङ्को निचः स्थाने तिष्ठति गौतमः। अथ सत्त्वा महोचन प्रोन्नतम्तारयिष्यसि ॥ उन्नतस्य महाप्राज्ञों लोकेष्वप्रतिपुङ्गवः । लोकधर्मरलिप्तस्त्वं जलमिव पङ्कजः । चिरप्रसुप्तमिमं लोकं तमरूभावगुण्ठितं । १० भवान्प्रज्ञाप्रदर्षन वमथुः प्रतिबोधितुं । बिरार बींवत्रके अशष्याधिप्रपीडिते । वैश्चराद में समुत्पन्नः सर्वव्याधिप्रमोचकः ॥ भविष्यमाणा शून्या वचि नाचे सगुञ्जते । मनुश्चैव देवाश्च भविष्यति सुखान्विताः । १५ येषां त्वद्दर्शन सस्य एवसे पुरुषर्षभः । न ते कल्पसहस्राणि शतु यास्यन्ति दुर्गतिं । पण्डिताचबरोगश्च धर्म श्रोष्यन्ति ये ऽपि ते । गम्भीराश्चौषधीचीण आविष्यन्ति विशारदाः । मोअन्ते च लये संवें छिवा वै सशबन्धनं । २० यास्यन्ति निरुपादानाः फलप्राप्तिव शुभ ॥ दक्षिणीयात्र ते कोंके जाऊतीनां प्रतिग्रहाः । न तेषु दक्षिणा न्यूना भवनिबाणहेतुकी ४०॥