पृष्ठम्:ललितविस्तरः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ । । अभिसंबोधनपरिवर्तः ॥ दशवसमधिगम्य बशका नामले इदमपि जसिंहे कीडितं बोधिमघडे ॥ रशमिशतसहस्रा स्वशरीरात्मभावा स्फुरि भिनवरचा वीथि शान्ता अपायाः । तत चणसुमुहूर्ते भोधिता चात्राणि न च खिलमददोषा वाघिषु तोचि समं ॥ इयमपि नरसिंहासनाव जोडा शशिराविमणिवद्दिविधुताभा च दिवा । न तपति अभिभूता माणुवत्यर्धपाशा न च अगदि कश्चित्प्रेच्ते शस्तु मूर्छ । १० इयमपि नरसिंहासनमुख क्रीडा करतलगंगा कम्पिता बोर्वेि सर्वं । चैन नमुचिसेना शोभिता तूणभूता गमुचि इयुः गृहीत्वा मेदिनी व्यलिखेच्च ॥ इदमपि नरसिंहस्वासन कीजित भूदिति ।। । इति श्रीललितविस्तरे यभिसंबोधनपरिवतों नाम द्वाविंश तितमो धायः ॥ १५ च खलु बवासकाचिका देवपुत्र बोधिमण्डनिषणं तथागतं प्रदक्षिणीकृत्य दिवश्चन्दनचूर्यवंषीरधवर्याभिः स्या भित्रीभिरभितुषुबु २०