पृष्ठम्:ललितविस्तरः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ ॥ इलितविस्तरः । तक पुष्करणे न भवेत तृप्तः खश्च धर्मममृतं भवि को वितृप्तः। विजने वने च विवरं भवि को वितृप्तः कः सत्व अर्थकरणे न भवद्धि तृप्तः । ५ पाधिं प्रसार्य समुवाच च बोधिसत्वां पूय कृतां लबत चेच लकलकाणि । सर्वे ऽभिवाद्य चरणी च तथागतस्य शशविचूहगत चैत्र स्वस्वकानि । 9 इदा च त नमुचिनां महतीमवस्था विीडित च सुगत तथा सीई। बोधाय चित्तमतुलं प्रणिधाय सत्व मारं विजित्व सबलं अमृतं युवेम ०॥ अभिसंबुद्धस्य भिचवधानतळ बोधिवृत्रसूले सिंहासनोप- विष्ठ चिन्वये ऽप्रमेयानि बुकविीडितायभूवन् । यानि न । १५ सुकर स्पेनापि निर्दछु । तत्रेदमुच्यते । करतलसदृश भूसुविता मेदिनीची बिकसितशतपत्राश्चोन्नता रश्मिजालैः । अमरशतसहसा ओंनमी बोधिमण्डे २० इस प्रथम निमित्तं सिंहनांदन दृष्ट्। इमभतत्रिमह खो बोधिमड़े नमन्ते गिरिधर तथनेके शीखराबब मेयः।