पृष्ठम्:ललितविस्तरः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२] । अभिसंबोधनपरिवर्तः ॥ एष त्रिशुद्धत्रोत्रः शुणुते अनन्त शब्द दिव्यच मानुषांश्च अिनशब्द धर्म शब्द ॥ एष अभूतजिह्वः कलविङ्गमञ्जर्घोषः ओम अस्ख धर्म अमृतं अशान्तगामि । दूव च मारसैन्यं न युधते मनो ऽस्य पुग दूध देवसंघ न च हर्षते सुमेधा । शस्त्रैनं चापि बाणैर्जित एन। मारसेना सत्यव्रतातपोभि जितु एन इष्टमशः। चलितो न चासना न च काय बेधिनो ऽस्य न च नेह नापि दोषस्तदनन्तरे अभूवन् । १० लाभा सुलब्ध तेषां मयण गराय चव ये तु धर्भ श्रुत्वा प्रतिपत्तिमेष्वती हि । यत्पुण्य व सविस्खा जिगपुष्य तेजरासे सर्वे भवेम धिमं यथा त्वं मनुवचन्द्रः ॥०१ १५ बुद्धित्व बोधि पुरुषर्षभ नायंकन संकम्प्य वचनयुतानि विजित्य मारं । ब्रह्मस्वरण कलविङ्गतस्वरण प्रथमेन गाथा इमि भाषित नायकम् । पुविपाकं सुख सर्वदुःखापनेती अभिप्रायं सिध्यति च पुष्यवतो जरस्व । किम च बोधि सूसते विनिहत्व सारं शन्तापयो गच्छति च निधृतिशीतिभावं । २० gg"