पृष्ठम्:ललितविस्तरः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ ! ललितविस्तरः । अनेन बहुकल्पकः शलांबतातपोभि बिझियत शक्रब्रह्मा बधिर एषता हि । अजैम बहुजल्पकोच्यः चातिबलवर्मिता अधिवासिता दुग्धा न तेन अभ स्वर्णवर्णा॥ । अनेन बहुकस्यकोच वीर्यबलविक्रमेण । पराश्च हता तेन मार जित है। अनेन बहुकल्पकोयो बाना अभिज्ञानैः संपूजिता मुनीन्द्रस्तनैः पूजितो इव । अनेन बकपकोब्यः प्रज्ञा श्रुतः संचलेंग १० प्रगृहीत तत्त्वतेन षु बोधि प्राप्ता । अनेन बितु स्कन्धमारस्तत्र मूड होशमारः अनेन जितु देवपुत्रसारतेनास्य नास्ति भोकः ॥ ५॥ एषा हि देवदिवो " देवैरपि पूजनीयः पूजारतस्त्रित्रये। पुणाधिकान चच अमृतयस्तं दाता । १५ शुषु वरदथियो उत्पातु दक्षिणाति नास्युत्तरस्य वासो या च वरवधि तथा । जा विराजते देख सफ़रत बहचत्रकयो जिक्ति चन्द्रसूर्यो अन्धकारासमाप्ता । एव हि सुपयो वररूप साधुरूप २० बरबस इतषी चैलोक्यपूजनीय ॥ एष सुविशुकनेत्रों बहु सुते सचमूः यचा व सवकाश चिसानि तना च ।