पृष्ठम्:ललितविस्तरः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ । अभिसंबोधनपरिवर्तः । उद्य लेखनयुतः प्रहितानि छन् । साधी महापुरुष धर्षित मारसेनां । प्राप्तं त्वया पदवर अमृतं विशोध वर्मवृष्टि विभवे अभिवर्षे अत्र । बाकं प्रसार्य दशदिक्षु च सर्वसारा आभासञ्चिसु कलविङ्ग्यतय वाचा । बोधिधवामगुगता भवता विशुद्ध तुः समो ऽसि यच्च सर्पति सर्पिमः ॥ ०४ अथ खलु भिद्यवः कामाचचरा अप्सरसी बधिमद्धनिष तमागतं प्राप्ताभितं परिपूर्णसंकल्यं विजितसंग्रामे निर्जितमामय- १० धिकमुतिछत्रध्वपताकं शूर धोन्नतं पुरुषं महापुरुषं चैवोत्तमं महाशहतीर सिह विगतभवलोमहर्ष मार्ग सुदान्तचित्तं निर्मलं विमविप्रहीनं चक्रे विद्यतामनुप्राप्त पारगं चतुरोधोत्त चचियमकरवछत्रधारिणं चेतोबाघश्राझण वाहितपापवसीय भिडं भिनविचाडकोषे अमणं सर्वसङ्गसमतिक्रान्तं श्रोत्रियं निःसृतंशं १५ शूरमप्रपातितध्वजं बलीयांसं दशवक्तधारिणं रत्नाकरमिव सर्व धर्मरत्नसंपूर्ण विदित्वा बधिमणाभिमुखालधानतमाभिगाभिर २७ एष दुमराजमूले अभिजित्य मारसैन्य खितु भवदप्रयो निरमापी । अनेकबहुकस्य दानदमसंयमेन समुदानयं प्रबोधि तैनैष शोभते इव ।