पृष्ठम्:ललितविस्तरः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ ॥ कलितविस्तर । अन्धकारा इति पूर्ववत् । यद्विकारं च दमसु दिक्षु सर्वलोकधातव

  • ऽकम्पत् प्राकम्पत् संमाकम्पत्। अवेधत् प्रबंध समयेधत् । अचलत

प्राचलत् संप्राचलत् । अशुभ्यत् प्रकृभ्वत् संस्रावुभात् । अरणत् । मारणात् संप्रारणत् । अगचेत् प्रागजं समागर्जत् । सर्वेऽद्य ५ तथागतायाभिसंबच साधुकरं ददाति स्म । धमीछादव सै पयन्ति स्म । यैर्धर्मादैरयं बिसाहस्रमहासाहस्रलोकधातुरनेकरत्न ऊचसंछन भूत् । तेभाच रबछत्रेभ्य एवंरूपा रश्मिजाला निश्चरन्ति स । धैर्दशसु दिक्षु अप्रमेथासंख्या लोकधातवो ऽवभासन्ते । दशसु दि बोधिसत्वाथ देवपुत्राद्यानन्दद निवारयामासुः । १० उत्पन्नः सत्पडितः पत्रो ज्ञानसरसि संभूतो गुणविनों लोकधनैः। समन्ततो मङ्कामैर्घ स्फुरिव धर्मधातुमवतं वर्षयिष्यति । धर्मवर्यविग्ये जनर्मषनाडुरप्ररोहणं सर्वकुशलमूलवबानां विवर्धनं श्राद्धकराणां दता विमुक्तिफलानां । तत्रेदमुच्यते ।

  • १५ मारं विलिख्य अषलं स हि पुरुषसिंहो ।

आगामुखं अभिमुखं अभितो दपि शाखा । पवित्रता दशमसेन यदा हि प्राप्त संकामिता दशदिनों बचत्रको ॥ ये बोधिसत्व पुरि आगत धर्मकामा २० चरण जिपल्व इति भाषिषु मासि सान्तो। प्रयच अस्ति चमू चाइशिका सुभीमा अक्षपुष्टबलबोर्थबलेन भग्न ॥