पृष्ठम्:ललितविस्तरः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. अभिसंबोधनपरिवर्तः । ३४९ इहाबच निरवशेषमनाभासमवगच्छति ॥ इयमविद्या अयः मबियासमुदयो देयमविचानिरोध इयमविनिरोधगामिनी प्रति पदिति । यथामृतमज्ञासिषं । इहाविक अपरिशेषमनभसमसंगच्छ- तति । पेशलं ॥ अमी संस्कारा अयं संस्कारसमुदयो ऽथ संस्कारनिरोध इयं संस्कारानिरोधगामिन अतिपदिति । यथाभूत- ५ सवासिषं इदं विज्ञानमयं विज्ञानसमुदयो ऽयं विजाननिरोध इयं बिभनिरोधगामिनी प्रतिपदिति । यथाभूतमचासिषं । इदं नामरूपमयं नामरूपसमुदय ऽयं नासयनिरोध इयं नाम- रूपनिरोधनमिनी अतिपदिति । यथाभूतमाशिषं । इदं वडा चतनमघं बड़यसनसमुद्यो एवं षडायतननिरोध इव घडवतन- १० निधगामिनी अतिपदिति । यथाभूतमसियं । अयं सशों ऽयं सर्पवमुदयो अयं वर्गनिरोध इयं सर्गजिरोधगामिनी प्रतिपः दिति । यथाभूतमथाशिषं । इयं वेदना अर्थ बँदासमुदयों इयं वेदगनिरोध इयं वंदनानिरोधगामिनी प्रतिपदिति । यथा भूतमज्ञासिषं ॥ एवं तृष्णा अयं तृष्णासमुदयो वयं तृष्णानिरोध १५ इयं तृष्णानिरधामिनी अतिपदिति । यथाभूतमशासिषं । इदः मुपादानमयमुपादानसमुदयो वयमुपादाननिरोध इयमुपादाननिरो धगामिनी प्रतिपदिति । यथाभूतमसि । अयं भवो ऽर्च भवसमुदयो ऽयं भवनिध इव भवनिरोधगामिनी प्रतिपदिति । यथभूतमसि । इयं जातिरयं जातिसमुदयों इयं जातिनि- २० रोध इयं तिनिधगामिनी प्रतिपदिति । वधभूतमसियं ॥ इथं झरा अयं जरासमुदयों च वरानिरोध इथं जरानिरोधग