पृष्ठम्:ललितविस्तरः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ । ललितविला । इति हि भिनवो बोधिसत्वस्व पूर्वमनृतेषु धर्मेषु योनि सनसिकाराबहुलीकारामुदपादि चञ्चदशदि विद्योदपादि भूरिदादि सेधोदपादि प्रतोदपादि आतपः प्रादुर्बभूव । कपिलसति जरामरणं न भवति कस् वा निरोधाज्जरामरणनि ५ रोध इति । तत्तदभूत् । जात्यमसत्य जरामरणं न भवति जातिनिरोधाज्जरामरणनिरोधः । अच बधिसत्वस्य पुनरादभवत् । कस्मिन्नति जातिनं भवति कस्व वा निरोधाज्जातिनिरोधः । तस्यैतदभवत् । भवे सति। जातिर्न भवति भवनिरोधाज्जातिनिरोधः । १० अथ बोधिसत्वस्य पुनरप्येतदभवत् । तस्मिन्सति वितरण यावत्संस्कारा न भवन्ति । कस्य वा निरोधात्संसारनिरोधः / तदेतदभवत् । अविव्यायाम संस्कारा न भवन्त्वबिद्यानि घातसंस्कारुनिरोधः । संस्कारनिरोधाद्विज्ञाननिर्ध याय नातिनि धाज्जरामरणशोकपरिदेवदुःखदमंगखोपायसा नियन्ते । एवं १५मस्य केवल महतो दुखस्कन्धस्य निरोधो भवतीति । ति हि भिक्षवो बोधिसत्वत्र पूर्वमभृतेषु धर्मेषु योनिश मनसिराहुलीकाराज्ज्ञानमुदपादि चक्षुरुदपादि वियदादि भूरिकदशदि मघोदपादि प्रचोदयादि आसकः प्रादुर्बभूव । स इह भिसमिन्समये। इदं दुःखमिति । यथाभूतमभिषे । अय २० मानवसमुदयो ऽयमात्रवशिरोध यमाययनिरोधगामिनी प्रति- पदिति । अषभूतमसि । अयं कामात्रवो ऽयं भवाश्रमी इयमविद्याश्रयो इयं सूच्यग्रः इशा निरवशेषतो निरुध्यन्ते ।