पृष्ठम्:ललितविस्तरः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ अभिसंबोधनपरिषतैः । ३४७ अथ बोधिसत्त्वस्य पुनरेतदभवत् । कझिन्सति स्पशो भवति कि प्रत्ययश्च पुनः स्पर्शः ॥ तस्यैतदभवत् । यद्वायतने सति यशों भवति पञ्चायतप्रत्यय हि सः। अथ बोधिसत्वत्र पुनरेतदभवत । कझिन्सति पडायतन भवति किं प्रत्ययं च पुनः षडायतनं । तच्चैतदभवत् । नामरूपे ५ सति पञ्चायतनं भवति नामरूपप्रत्ययं ति षडायतनं । अथ बोधिसत्वत्र पुनस्तदभवत् । कमिन्सति नामरूपं भवति किं प्रत्ययं च पुनर्नामरूपं । तस्मैतदभवत् । विज्ञाने सति नामरूपं भवति विज्ञानात्वं हि नामरूपं । अथ बोधिसत्वस्व पुनरेतदभवत् । कझिन्सति विज्ञानं भवति १० कि प्रत्ययं च पुनर्विशनं स तस्यैतद्भवत् । संस्करिषु मत्सु बिज्ञानं भवति संस्कारप्रत्यय च विज्ञान ॥ अथ बोधिसत्वस्व पुनरेतदभवत् । अस्मिन्सति संस्कारा भवन्ति किं प्रत्ययाश्च पुनः संस्काराः । तचैतदभवत् । अविद्यायां सत्यां संस्कारा भवन्ति अविश्वप्नश्चया हि संस्काराः इति हि भिक्षो घिसबखतदभूत् । अविश्वप्रत्ययाः। संस्काराः संस्कारमवचं त्रिज्ञानं विज्ञानमव्ययं आमरूपं नाम रूपप्रत्यं यद्वायतनं वडायतामत्ययं स्पर्शः शैघ्रत्वचं वेदना वेदनाम्नत्वथ तृष्णा तूष्णप्रत्ययमुपादानं वपादनमत्वं भव भव अथवा जातिीतिप्रत्ययाः जरामरणशोकपरिदैवदुःखदौर्मनस्यपा - २० यासाः संभवति । एवमस् केवलस्य महतो दुखस्कन्धत्र समुदयों भवति । समुदयः शमुदर्थ इति ।