पृष्ठम्:ललितविस्तरः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ । वलितविस्तरः। की बतायं लोक आपनो यदुत आयते भार्यते म्रियंते च्यवते उपपद्यते । अथ च पुनरत्र कंचलस्खा महतो दुःखकन्धत्र निशरणं न संप्रजानाति । बरयाधिमरणादिकम अहो वतास्व केवकस्व महतों लस्कन्धस्यान्ताचि न प्रज्ञावते सर्वस्य जराव्याधिमरणादिकस्य । में ततो बोधिसत्वस्येतदभूत् । कझिन्सति जरामरणं भवति । कि प्रवरं च । पुनर्जरामरणं । तचैतदभूत् । जायां सत्यां जरामरण भवति । अतिप्रत्ययं हि जरामरणं । अव बोधिसत्वस्य पुनरेतदभवत् । अस्मिन्सति मतिर्भवति किं प्रत्यया च पुनर्तिः । तस्खतदभवत्। भवे सति मतिर्भवति भवः (१० प्रत्यया च पुनर्जातिः ॥ अथ बोधिसत्वयैतदभवत । कझिन्सति भयो भवति किं अयथ पुनर्भवः । तस्यैतद्भवत । उपादाने सति भवो भवति उपादानप्रत्ययो हि भवः ॥ अत्र बोधिसत्त्रवतदभवत् । कसिलुपादानं भवति किं प्रत्ययं १५ च पुनपादानं । तस्यैतदभवत् । तृष्णायां सत्यामुपादानं भवति तूष्णप्रत्ययं श्वपदानं । अधः बोधिसत्वस्व पुनर तदभवत । कन्सिति तृष्णां भवति कि प्रत्यया च तृष्णा । त वितदभवत् । वेदनायां सत्यां तृष्णा G भवति वेदनामय च कृष्ण ! २० अथ बोधिसत्वस्त्र पुनरेतदभूत् । कालिन्सति “दना भवति कि प्रत्यया पुनर्वेदना तस्यैतदभत । समें सति वेदना भवति स्पर्शमात्रया हि वेद ।