पृष्ठम्:ललितविस्तरः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२॥ ॥ अभिसंबोधनपरिषतः । ३४५ अथ बोधिसत्वसाधुसमाहिते चित्तं परिशुद्ध पर्यवदाते प्रभा स्वर निरङ्ग विगतोपक्षे मृदूनि कर्मधुपविते अनिच्यमाने राज्य मध्यमे यामे । पूर्वनिवासानुश्रुतिज्ञानदर्शनविद्यासायात्क्रियायै चित्तमभिनिर्हरति स्त्र । अभिशिनीमयति स्म स । स आत्मनः परसवानां चानेकविध पूर्वनिवासाननुचरति च । । ५ तवश्च एकामपि जाति वे तिस्रश्चतस्रः एव दश विंशतित्रिंशचत्वारि- शत्यक्षशतिशतं जातिसहस्र आतिशतसहसं । अनेकान्यपि आ तिशतसहस्रस्खपि जातिकोटीमपि जातिकोटीशतमपि जातिकोटी अजस्रमपि जातिकोटीनयुतमपि । अनेकान्यपि जातिकोटसह- नापि अनेकान्वपि जातिकोटीशतसहसायपि अनेकान्यपि जाति- १० कोटीनयुतशतसहस्राणि यावत्संवर्तकयमपि विवर्तकयमपि संवर्त विवर्तकल्पमपि अनेकान्यपि संवर्तविवर्तकल्पान्थानुसरति च । अमु बाहमासनेचनामा एवंगोत्र एवंशय एवंव एवमाहार एवम् युष्प्रमाणमेवंचिरस्थितिकः । एवं सुखदुःखप्रतिवेदी स इह तत्त च्छतः सन्नमुत्रोपपन्नः । ततयुमुखोपपन्नः । ततयुत्वेदोपपन्न १५ इति साक्षात् सदृशमनेकविधमात्मनः सर्वसत्त्वानां च पूर्वशिव- समनुसरति स्म । अथ धिसत्वस्तावासमा चित्तेन परिशुद्धेन पर्यवदतेन प्रभास्वरेण अमझनेम विगतषशेन मृदुना कर्मयोचितेनानिशम्र तेन राज्य पश्चिमे यामें अखटशकालसमये नन्दीमुख्य रा- २० व दुःखसमुद्यास्तंगता आश्रयचयज्ञानदर्शनविश्वासावाकिया चितमभिनिर्हरति व । अभिनिनसयति स्म । तस्तदभवत् ।