पृष्ठम्:ललितविस्तरः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ ॥ कलितवियतनः ॥ हारी निमीतिक तृतीयं ध्यानमुपसंपदा विहरति न र स सुखख च प्रहाणथुखस्ख च । प्रहात्पूर्वमेव च ससजस्वदौर्मनस्ययोर चं गमाददुःखसुखमुपसृतपरिशुद्धे चतुर्थ ध्यानमुपसंपथ विहरति ५ अथ बोधिसत्वस्तथासमतेि चित्रे परिशुद्ध पर्यवदाते प्रभा- स्वरे ऽनञ्जने विगतोप्के भूवुनि कमंशुपस्चिते आर्नियप्राप्ते राज्य प्रथमे यामे दिवस्त्र उच्चुषो ज्ञानदर्शनबिद्यसाथािर्थ चित्तम भिनिर्हरति स्म । अभिनिर्गमयति च । अष बोधिसत्त्या दिव्या च परिशुद्धेनातिक्रान्तसानुष्बकेण १० सालान्पशति स्म । च्यवमानानुपपद्यमानान्सुवर्णवर्णानुगतान्दुर्ग नान्दीनान्प्रयतायश्चकमपमानवान्प्रजानाति स्म । इमे बस भोः सनाः कावद्वचरितेन समन्वागताः । धनपरतन समान्वा- गताः । आथीनामपवादका मिथ्यादृष्टयस्ते सिध्बादृष्टिकसंधर्मसमादा अहेतोः काबस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेयूपप १५ घन्ते । इमे पुनर्भवन्तः सना का सुचरितेन वमन्वगताः। वाञ्जनः सुचरितेन समन्वागताः । आद्यगमनपवादकाः सम्वर्दृश्यते सम्य- दृष्टिकर्मधर्मसमादानहेतो. कायस्व भेदात्सुमतौ स्वर्गवधूपपद्यते ॥ इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यं सत्त्वाना पयति वर्ग । च्यवमानानुपपद्यमानान्सुवर्णयुर्वर्णान्सुगतादुर्गताही २० नान्प्रणीतान्यथ कमीपगान् । एवं च भिङखो बोधिसत्व राज्य धर्मे यामे वियाँ सावरकरोति स्म । तमो निहन्ति मे । आलोकमुत्पादयति मम ॥