पृष्ठम्:ललितविस्तरः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ मारघर्षणपरिवर्तः ॥ ३४३ तू पराहजिय वाक्यमुदीरयन्ते अच्छा इमें तुव च सू जितारिसिंहा ॥ अचिव चासनवं लभसे इव बोधि आवेथिकां दशवतां प्रतिसंविदं च । सर्वे च बुदविषयं लभसे वा शूर मणा विजित्य विपुल लठमारपां ॥ ७ ॥ इह मारधर्षणकृते च रणे प्रवृत्ते संबोधिस लवलविक्रम येमि दृष्टं । अfईशकोटिनयुता चतुरे च विंश भिमंनः प्रणिहितं चरघुवबोधौ ॥ इति ॥ ॥ इति श्रीललितविस्तरे मारधर्षणापरिषत नामैकविंशतितमो १० ऽध्यायः ॥ इति हि भिवयो बोधिसत्त्वं निहतमारप्रावर्थको मर्दित कटकों रणशिरसि विजितविजयः। ऽश्चितछत्रध्वजपताको विविक्ते कामैर्विचि पापकरकुशमैः सवितर्क सचिवारं विवेचन प्रीति- १५ सुखं अवमं यानमुपसंपथ विरहति स्म । सवितर्कसविचाराणां चुपसमादध्यात्मसंप्रसादाच्चेतसः। एकोतिभावादवितर्कमाविचारं प्रमा धिकं प्रीतिसुखं द्वितीयं ध्यानमुपसप विहरति स्म । स पूते विरागादुपेयको विहरति च । द्युतिमान्संप्रजानन्सुख काथेन प्रति संविदयते स्म । यत्तदायी आचर्चते स्म । इंपेचकः तिमान्सुखवि- २०