पृष्ठम्:ललितविस्तरः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ ॥ ललितविर॥ सा मारसेन विपुला महतीं अशोधा विधषु सर्वे घिरडीहत नैव संधिः । दिवसानि सप्त अभिजानि परस्परेण आभासि वृष्ट यदि जीवसि तं च भीताः ॥७॥ ५ सा वृदवत तदा कर्ण हि कला वारीघटं यज्ञिय सिञ्चति इष्णवधं । बलिष्ठ शीघ्र ब्रजम पुन बिकल एवं हि तेष भवते गुरुङ्वराणां । म आह । १० डुखं भयं व्यसनशोकविनाशनं च धिक्कारशब्दमवमानगतं च दैन्यं । प्राप्त कि जब चपराध्य सुशुचससे अश्रुत्वा वाक्च सधुरं हितमात्मज्ञान | ० ॥ देवता आह । १५ भय च दुःखं व्यसनं च दैन्यं धिक्कारशब्दं वधबन्धनं च । दोषाननेकां लभते विद्वान् निरापराधेष्वपि अते वः = ७ देवासुरा गरुडराचसकिन्नरेन्द्रा ब्राह्मणव भक्क परनिर्मित सा निष्ठाः। भाषन्ति तस्य विजयं जय लोकवीर २० यद्य नुसुचिसेन त्वया निरस्ता ॥ हारार्धचन्द्र अवछत्रपटा देती पुष्पाशः नगचन्द्रचुगंषि ।