पृष्ठम्:ललितविस्तरः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मारधर्षणपरिवर्तः ॥ ३४१ चतुर प्रमाण मम साचि तया अभिज्ञा अनुपूर्व बोधिवरि सर्व ममेह साक्षी । यावन्ति संव निखिला दशसु दिशासु यत्तेषु पुख बस {लु तथव ज्ञानं । यत्र निरर्गड य यष्ट सडकलीभिः ते मा रोम शतिम कल गोपयन्ति । स पाणि धरणि चाहन्ते सर्वं रणते इयं वसुमती च कंसाची । १५ मारो निसम्ब रडु सेदिनिधे निरतः ते वयं हन्त मुहूत कृणवन्धु ॥ अलिनगाचु वततेषु विवर्णव मारो अराभिहतु आत्मगु संप्रपश्वी । उर ताड़ अन्दतु भयातुं अनावभूतो धातं मनो नमुचिनो गतु चित्तमोही ॥ हस्त्यश्वानरथ भूमितले निराः। धावसि राक्षसकुड पिशाच भीताः ।। संमूढ मार्ग न लभति अलेनबाणाः पक्षी दवायिपतनैव शिरोच्य आन्ताः ५ b माता स्वसा पितर पुत्र तथब भाता पृच्छन्ति तत्र वाशिं दृष्ट कहिं गता था। अन्योन्य विग्रहः करोति तथैव देवाः प्राप्ता वयं श्वसन जीवित नावकाशः ।