पृष्ठम्:ललितविस्तरः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१ ॥ ललितविस्तरः । चञ्चन रस्त्रि पुरुषो नापि चामनीयं श्रोतं च भाण तव द्धि तव कायः । अध्यात्मशून बहिशून्य मतीयता घर्म इमे करकमैकयीतिवृत्ताः । ५ सो सत्ववाक्यमकरोत्सद सत्ववादी चैनह सबचनेडिन शून्यधर्मः । चें केचि सस्यविनचे अनुकूलपयः ते शस्त्र पाणिषु गिरीचिषु पुष्पदामा । को दक्षिणे करतले चिताग्रजाने ८ तार्चनखः सुचिरैः सहस्रार अर्क । जाम्बूनदर्घिसद्भः शुभपुष्कुटे श्रीतु याच स्यूते चरणौ शमीडे ॥ बाऊ असावी यथा विद्युदिवा बभख्खा आभाषंते वसुमतीजिय मा साची । ५ विद्या मि यज्ञसंयुतानधि यश्च पूर्वं न मि आतु याचनाक वन्य जता नु दास्ये । आपो नि सावि तथा तेज तथा वायु अझ प्रबपति सत्रोतसः चन्द्रसूर्याः। इव मि रुचि दशसु खित ये दिसु २० २ यथ मा औसत उन्नत बोधिश्रद्धा । दानें मि आचि तथा श्रीलु तथा जातिः वीथीप साक्षि तथा धान तथैव प्रज्ञा ।