पृष्ठम्:ललितविस्तरः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ॥ मारधर्षणपरिवर्त: । ३९ उन्नाव गोगजमुखास्त भरावा आशीविषा भुजग दृष्टिविषाञ्च घोराः । मधेच उत्थित चतुर्दिश गजमाना बच्चासनी तथ अयोगुड वर्षमाणः। असिशक्ति क्षीणपरशु सविषांश्च वाणी भिन्दन्ति दिमित प्रम थन्ति वृच ॥ १० बाहुशतैः सरशतानि विपन्ति काचि आशीविषां हुतवहांश्च सुख सुजन्ति । मकरादिकञ्च जनजानुदधीया विध्यन्ति केचि भुजगां शतद्यश्च भूत्वा ॥ केचित्सुमेयसदृशामयसा गुडानि तप्तशिवयंशिखरा निक्षिपन्ति रुष्टाः । आसाद्य मेदिनितलं चुभयनि बोली श्रेष्ठाः पन्थ सलिलस्य विस्ताडयन्ति । १५ केचित्पतन्ति पुरतस्तव पृष्ठतो ऽस्त्र वामे च दक्षिण पतन्ति अहो ति वत्स । विपरीतहस्तचरणा सवितोत्तमा नेमि निश्चरति विद्युदिव प्रदीप्ता ० । २० वृक्ष विकारविकता नमुचे सेना । मायाशतं च यत्र भवति शुद्धसत्वः । नक्षत्र मात्र न बलं न जगल चामा इदचन्द्ररूपसदृशो धमति चित्रकः । !