पृष्ठम्:ललितविस्तरः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० । अतिविस्तरः । मिी प्रतिपदितं यथाभूतमज्ञासिषं । इदं मरणमयं मरण- समुदयो ऽयं भरणनिरोध इयं मरणनिरोधगमिनी अतिपदिति । यथाभूतमयासिषं ॥ इमे शोकपरिदेबदुःखदौर्मगखोपाधास एवमस्य केवल महतो दुखस्कन्ध समुदाय भवति यावद्भि ५ रोधो भवतीति । यथभूतमसियं । इदं दुःखमयं दुःखसमु दयो अयं दुःखनिरोध इयं दुःखनिरोधगामिनी अतिपदिति । यथा भूतमसियं । एवं सलु भिनव बोधिसत्वेन राज्य पश्चिमे यामे इक्ष्णो घटनकालसमये चन्द्रमुख्यां रात्रौ यत्किंचित्पुरुषेण सत्पुरुषेणाः १० तिपुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषगमेन पुरुषसिंहग पुरुष पुंगवन पुत्रपशूरेण पुरुषधरेण पुरुषजनेन पुरुषपनेन पुण्यपुण्डरी वेण पुषधीर्थानुसरेण युच्पदन्यखचिना एवंभूतेनार्येण अनेन ज्ञातव्यं बोद्धव्यं प्राप्तवं द्रष्टब्धं साक्षात्कर्तव्यं सर्वं तदेकचितचण- सुमायुकथा प्रचालुलर सम्यक्व बोधिमभिसंबुध्य विद्याधिगता । १५ ततो भिचवो देवा आहुः । अवकिरत मार्षीः पुष्पास्त्रभिः संबुदों भगवान् ॥ ये तत्र देवपुत्राः पूर्वानुवदर्शिनसमिन्संनिपतिता आसं इवोचन् मा स्म तवार्षीः पुणववकिरत यावत्तावद्भ गवान्निमित्तं प्रादुकरोति । पूर्वका अपि सम्यक्सं युधा निमित्तमकार्षीः। निर्मितामभिनिर्मिति का ? २० बच खलु भिवस्तथागत खान्देवपुत्रान्विमतिप्राप्तान्ज्ञात्वा सप्त तालमात्रं विहायसमशृङ्गम्य तत्र इदमुदनमुदानयति स्म ।