पृष्ठम्:ललितविस्तरः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ ॥ गतिविस्तरः । मार आ । कामे व पि वसिता इदं सर्वलोके देवा सदानवगणा मनुजाश्च तिषी । व्याप्ता मया मम बसेन च यान्ति सर्वे ५ उत्तिष्ठ मह्या विषयस्व वयं कुरुष्व । बोधिसत्व आह । कामेश्वरो ऽसि यदि वामनश्वरो ऽसि धनेश्वरो ऽहमपि पयसि तत्त्वतो मां । बासेश्वरो ऽसि यदि दुर्गति न अयासि आभ्यामि बोधिमवसस्तु पञ्चतन्त ॥ ७॥ मार हो । एकात्मक श्रम किं प्रकरोषि रख य आर्चयस्वसुलभः खलु संप्रयोगः। भूमङ्गिरप्रभृतिभिस्तपसा प्रयत्न प्राप्त न तत्पदवरं मनुजः कुतस्त्वं । १५ बोधिसत्व आह । अज्ञानपूर्वकं तपो ऽपि भि प्रतप्तो कोधाभिभूतमतिभि दिवलोककामैः। मित्रं न नियमिति चात्मनि संश्रयद्भिः २० मोघं च देशममस्तिमाश्रथद्धिः ॥ ते ततो ऽर्धरहिताः पुरुषं वदन्ति व्यापि प्रदेशगतं साश्वतमाहुरेके ।