पृष्ठम्:ललितविस्तरः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१॥ । मारधर्षणपरिवर्तः ॥ ३३७ मूतं न भूतंसगुणं गुणिनां तथन कती न कतं इति चापरे ब्रुवति ॥ प्राप्य बोधिविरजामिह चासनखः यां जित्व र विहतं सबलं ससैन्धे । बतेंचि अस्तु जगतः प्रभवोद्भवे च निर्वाणदुःखसमनं तत्र सीतिभावं ॥९॥ मारः कुलं दुष्टं यष्टः परुषमिर पुन तु भणते गृहाण सुगौतम एयो को परखे न्यसो गहि मम पुतु वजा लघु बसु कुर्वधा। भीषं गत्वा मधु में हडिजिगड युगड बिछतं करोच इरिके स्वा मे दुवे दुःखनाॐ बहुविविधजवितरवित मकवा व चटके ॥ १० बोधिसत्व आह । मक्काशी लेख चित्र वह विविधाविछत्तपदः प्रकर्ते पृथकपूचय शक्यो वायुः पाशैर्बहु दिशविदिश गमनवितो नरेण सुचवतम्। शक्यं कर्तुं चन्द्रादित्य तमतिमिर वितिमिरकरी नभोव महीतों शक्यो नाहं वत्साइलैर्मभिरपि गणन विकतैर्द्धमात्मतिचालितुं 10 ९५ अम्बुत्थिता बलवतो नमुचेश्च सा हारशङ्करवंदेरिमृदशब्दैः हा पुत्र वत्स दथिता किमसि प्रनष्टो इव इमां अनुचिसेनमतीव भीम । जाम्बूनदाकनकचम्पकगभग २० सुकुमार देवरसं सुत पूजनीयः । ५