पृष्ठम्:ललितविस्तरः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ | ॥ मारधर्षयपरिबर्तः ॥ ३३५ विमत्स्यसे त्वमय पाषयं बोधिसत्वेन वीणपश्चादन वाटवीकान्तरि । विलपिष्यसे त्वमव पापीयं बोधिसत्वेन भिन्नयामयाच इव महार्णवे । आश्वाचि यस त्वमद्य पापीयं बोधिस लेन कल्पदाह इव तृणवनस्पतयः । विकिरिवसे त्वमद्य पापीयं बोधिसत्वेन महावचैव गिरिकूटं ॥ एवं खलु भिजवो बोधिपरिचारिका देवपुत्रः षोडशाकारि मीरं विन्दति स्म । न च सारः पापीयान्विनिवर्तते । । । १० तं चेदमुच्यते । भूतचोदन शुत्वं देवतगणा न निवर्तत सो ऽन्तको उद्देवा इनघा विलुम्सय इमां मा दाखषा औचितं । एोत्तीर्ण स्वयं ममापि विषय तारिखते चापर मान्यं मोच वदेमि किंचि अमर्षे उत्थापयेत्प्रभेत् ॥ १५ बोधिसत्ल आह । मेव पर्वतराज स्वानतु चने सर्व अगनो भवेत् सर्वे तारसंघ भूमि वज्योतिषिद्ध नभात् । प्रपते सवी सत्व करेय एकमतयः शुष्वेअहासमरो न वव डुमराजमूलुपगतश्चात अखद्विधः ॥ ७ ॥ २०