पृष्ठम्:ललितविस्तरः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ ॥ ललितविस्तरः । अ ता एता बोधिसत्त्रं संपूज्य योडशभिराकरिबोधिसत्वं धिय वर्धयन्ति स्म । अभिष्टुवन्ति स्म । उपशोभसे त्वं विशुद्धसत्व चन्द्र इव गुपथे । अभिविरीयसे त्वं विशुद्धबुद्ध सूर्यं रव प्रोद्यमानः । ५ अक्षितस्त्वं विशुद्धसत्वः पद्ममिव वारिमध्वे । नदसि त्वं विशुद्धसत्व केशरीब वनराजानुसारी ॥ विधायसे त्वं अयसव पर्वतराज इव सागरमधे । अभुद्वत्तस्त्वं विश्वसव चकवाड इव पर्वतः ॥ दुरवगइसवं अग्रसव अवधर इव रत्नसंपूर्णः । १० विस्तीर्णबुद्धिरसि लोकगाथ गगणमिवापर्यन्त ॥ सुस्थितबुधिरासि विशुद्धसत्व धरणितलवत्सर्वसत्लोपीथः । अकलुषबुद्धिरसि अयसत्व अनवतप्त इव सरः सदा प्रसन्नः ॥ निकेतबुद्धिस्त्वं अयसत्व मामत इव सर्वतक सदाप्रसक्तः। दुरासदस्वं अग्रसलः तेजोराज इव सर्वमन्धुना प्रहीनः । १५ बलवान व अग्रसर नारायण इव दुर्धर्षः । दुइस मादालस्त्वं लोकनाड् अनुत्थाता बोधिमण्डा । अनिवर्चस्व अयसले इन्द्रकरोत्सृष्ट इव वयः । सुनश्चलामस्वं अयसल दशवलसमरयोऽचिराद्भविष्यसि । ति॥ एव खलु मिचवो बोधिवृदवताः षोडशकार बोधिसत्वं २० श्रिया वर्धयति । । तत्र भियः शुचवासकायिका देवपुः षोडशभिराश्मीिर पापीयांस दुर्बलं कुर्वन्ति स्म । कतमः षोडशभिः । तद्यथा ।