पृष्ठम्:ललितविस्तरः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ॥ मारधर्षणपरिवर्तः । ३३३ वस्त्र पापीयं खंकोच इव ध्यायसे । दुर्बलस्वं पापीय और्णगज इव पङ्कमग्नः ॥ एकाक्स सि त्वं पापची निर्जित इव शूरमतिज्ञः। अद्वितीयस्त्वं पापीयं अटव्यां श्वत इव रोगार्तः ॥ अवलस्त्वं पापीयं भारकिष्ट इव बलीवर्दः । अपविदस्त्वं पापीयं वातषिप्त इव तरुः॥ कृपयखितस्वं पायीच मार्गभ्रष्ट व सार्थिकः । दनहीनस्त्वं पापीयं सत्सरिण इव दरिद्रपुरुषः । मुखरस्त्वं पापीय बाबस इव प्रगल्भः । मानामिभूतस्त्वं पापच अहतज्ञ व दुर्विनीतः । पथिष्यसे त्वमद्य पापीय कोङ्क इव सिंहनांदन । विधुनेष्यसे त्वमद्य पापीयं वरय वायु विविप्त इव पी । अकालज्ञत्वं पापीय पुण्यपरिशीण व भक्षुकः। विवर्जािच्यसे वमथ पापीयं भिन्नभाजनमिव पशुपतिपूजें ॥ निगृहीष्यसे त्वमय पापीयं बोधिसत्वेन मन्त्रेणेवोरगाः ।१५ सर्वत्र प्रहीणो ऽसि पापीयं छिन्नकरचरण इवोदण्डः एवं खलु भिद्यवः शुचावासकाधिका देवपुत्राः षोडशभिरा करिमरं पापीयांसं दुर्बलमकार्षीः | ॥ तत्र भिषवो बधिपरिचारिका देवपुषः षोडशभिराकारैमीर पापीयांशे विदन्ति य । कतमैः षोडशमिः । तद्यथा । २० अथ त्वं पापबं निर्वेष्वसे बोधिसत्वेन परसैन्य इव शूरेण ।