पृष्ठम्:ललितविस्तरः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मारधर्षणपरिवर्तः ॥ ३३१ शतपुषखतेजभरितो गुणतेजपूर्ण भव तपक्षि चरितो बहुकल्यकोच्यः। ब्रह्मा च देव शुभंतेज विशुद्धसत्वा मूत्रं निपत्य चरणेषु नमन्ति तस्मै । निःसंशयेन विनिहत्य स मासेन पूर्वं जिनानुमत प्राप्खति अयबधि । ताता न रोचति हि नो व रणे विवादे बलवत्सुबिग्रन सुकृञ् अयं प्रयोगः । १० मैवस्व तात गगणे मणिरत्नचूडा संबोधिसत्वयुता खित गीरवेण । रवाकरा कुसुमदामविचिचिताज़ा संप्रेषिता दशबलैरिह पूजनार्च ! ये चेतना अपि च ये च अचेतना च वृषाश्च ल गङदेद्वसुरेन्द्रयः अवनत अभिमुख गुखपर्वतस्य श्रेयो भबे प्रतिनिवर्तितुमद्य तात ॥ ० ॥ १५ अपि च । न तं तरेद्यस्तु न पारमुत्तरे न तं खनेद्यम्य न मूवमुद्धरेत् । न कोपयेत्तं वमयेत्पुनपि तं कुर्यान्न तं येन भवच्च दुर्मनाः । अथ खलु भिजवसमिन्समये ऽष्टौ बोधिवृचंदवताः । तद्यथा । २० श्रीः बुद्धिः तथा अयसी विदुः ओजबला सत्यवादिनी समञ्जिगी च ।