पृष्ठम्:ललितविस्तरः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ॥ । मारधर्षणपरिवर्तः ॥ ३२९ यत्सचराचरस्य जगतः परमसुखकरं तत्पदमच्युतं प्रतिकर्मी धजलमहितं ॥ ७ ॥ ता चतुयष्टिकाममलितानि चमनुभबिया नूपुरमेखला अभिहनी विगडितवसना। कामसराहताः समदनाः प्रहसितवदनाः किं तव आर्यपुष विकृतं यदि न भजसे । 19 सर्वभवेषु दोष विदितो ऽवचि विधुतरमा काम सिशक्तिशूलसदृशाः समधुसुरसमाः । सपेशिरोपियर्पसदृशाः सुविदित रह से तेनऊ वारिसंघ यजमी गुणहर प्रमदाः ॥ ७ ॥ ता बहुभिः प्रकारमयुतैः प्रमदर्शकर बोभयितुं न शेकु सुगतं गजकरभगतिं । सज्जिहिरोचपातु मुनिन प्रपतिषु चरणे. गौरवु तुड मेम जानिया तविषु हितकर ॥ निर्मलपद्मगर्भसदृशा सरदिशशिमुख सर्पिहृतार्चितेजसदृश कनकगिरिनिभा । । सिध्यतु चिन्तिता ति प्रणिधि मवशतचरिता स्खामुपतीर्य तारय बगड़ सनपरिगतं । १५ २० ताः कर्णिकारचम्पकनिभं विथ बहुविधं इत्व प्रदक्षिणं अतिशयं गिरिरिव अचलं । गत्वं पितुर्निपत्य शिरसा इदमखचि गिरं साथस ने हि तात प्रतिघं अमरनरगुरोः ।