पृष्ठम्:ललितविस्तरः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ ॥ ललितत्रितः॥ काम तुषासबिन्दुचपला सरदषमसमा पनगकन्यायसदृशा भूसभयकरणा । तस्यामदेवतुषिता नमुचिवसगताः कोच रमेत गर्यभिलषिते यवनपरिगते ॥ । ता । । पुष्पित पश्चिम तरुवरा ताकिसलयां किलजीवजीवकता मधुकरविता । निम्नग्धसुनीलकुञ्चितमूई धरणितलवल्हे किं नसिंह सेवितवने रमसु युवतिभिः । १9 बोधिसत्व आह । आलवात्पुष्पित इमें किसमय तरयोः भ्रचपिपासिता मधुकराः कुसुममभिगता ।। भास्कल सोषयिष्यति यदा धरणितल कहां पूर्वाजिनोपभुक्तममृतं व्यवसितमिह मैं । १७ मारदुहितर आहुः प्रेहि व चहवदना। नवगडिजिनिभा वाच मनो बचण दशना हिमरजतनिभा । ईदृश दुल्लभा सुरपुरे कुत मनुबपुरे ते वय लध थे सुरवररभिलक्षित सदा ॥ २९ बोधिसत्व आह । पक्षमि कायमेध्यमगुचिं हृमिकुलमरित जॉरमिलर च भिदुरं असुखपरिगतं ।