पृष्ठम्:ललितविस्तरः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७ २१ ॥ मारशर्मणपरिवर्तः ॥ बोधिसत्व आह । मेंवि अहं हि राजु विभवे दिवि भुवि सहित ईश्वक धर्मचक्रचरतो दशबलं बलवान् । रोच्य शैलपुत्रनयुक्तैः सतसमितमभिनतो धर्मरती रमिब्धि विषयैर्न रमि रमति मनः ॥ ता अङ्ग : । यावं च यौवनं । गलितं प्रथमवयधर यावः च अधि नाक्रमति ते न च अर असिता । यावं च रूपयौवनधरो वयमपि च मुखी १० तावनुभव कामरतः प्रहसितवदनः बोधिसत्व आह । घव च दुर्लभी इव लभितः पणवर अमृतो या च वर्जिता त्रसदुःख असुरसुरघुरे । याब जरा च व्याधिमरण न कुपितक्यवं तावहु भावथियि सुपथं अभयपुरगमं । ता आहुः । देवपुरालये ऽप्सरवृतस्त्रिदशपतिरिवा । आमसुद्यम संतुषितंक अमरवरसुतो मारपुंर च कामतयः प्रमदवसगतः २० कोडगुभङ्ग अभि सहा विपुरतिकरः । बोधिसत्व आह ।