पृष्ठम्:ललितविस्तरः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ ॥ वलितविस्तरः । तूषणरतीरति सहिता प्रमदवर मधुरा मारसमीरिताः सुखाडित्ता चरितमुपगताः । वायुसमीहिता किसलयास्ततलता ५ नृत्तत लोभयं नृपसुतं इमविटपगतं । एव वसन्तकालसमचः प्रवर तुचरो नारिंनराण हर्षेण निहततमजः । कोकिलर्डसमररविश द्विबंगणकलिलः काल उपस्थित अनुभवितुं मदनगुणगतिं । १० कपसहस्त्रशौलनिरतो ब्रततपचरित निश्चय गैलराजसदृशुस्तकणरविवपुः । संघनिनादववचनो मृगपतिनिनदो वचनमुवाच स वंसविसं जगति हितकरः॥ कामविवाद बैरकलहा मरणभयकरा बालजनोपसेवित सदा युधधनरहिता । प्राप्तयु कासु यः सुगतरमुतमधिगतं अद्य भविष्य माय विनिया दशबलु अरहन् । माय भिदर्शयन्तिय इदं शृणु धमलमुख राङ भविष्यसेश्वरवरः चितिपति बलवान् । २० तूर्यसहस्र से प्रभनित अमदवरगणे किं मुनिवेषंकन भवतो विरम रात भवा ।