पृष्ठम्:ललितविस्तरः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ॥ मारघर्घश्वपरिबर्तः । ३१९ येवमेवेय महापृथिवी बोधिसत्वेन पाणिताडिता रणधनुरण ति स्म । अथ खलु यस्यां त्रिसहसमहासाहस्रलोकधातौ स्थावरा नाम महापृथिवींदेवता सा छोटीशतपूचिबदेवतापरिवारा सर्वा महा पृथिवीं संप्रकश्च नातिदूरे बोधिसत्वस्य पृथिवीतलं भिलार्धका- ५ याचुन्नम्य सबचकारप्रतिमण्डिता येन बोधिसतस्तेनावनतकाचा प्राइसीता बोधिसत्त्वमेतदवोचत । एवमेतन्महापुडपेचमेतत् । यथा त्वयाभिहितं वयमच प्रत्ययः । अपि तु भगवंस्त्वमेव संदेवकस्य लोकस्व परमसाक्षीभूतः समाखभूतवेति । एवमुक्का स्थावरा महा पृथिवींदेवता मारं पापीयांसमनेकप्रकार निर्भख बोधिसत्वं वाभ-१० भिन्नुत्य विविधं च स्तके प्रभावं संदधे सपरिवारा विवान्तर धात् । तं श्रुत्वा मेदिनिरवं स शठः ससैन्यः उल्लस भिन्नपदयो अपलान सर्वे । उद्देव सिंहनदितं बनी हि शृगालाः काका व लघुपतने सहसा प्रणष्टाः । अथ खलु मरः पायथान्दुखितो दुर्मना अनाजमना अपः उपमाणरूपो आबाभिभवात्र गच्छति स्म । न निवर्तते सा । न पनयंते । पञ्चायुधं खित्वा उत्तरि सेनामामन्त्रयते स्म । सहिताः समग्रास्त्रावद्भवन्तस्तिष्ठन्तु मुहूर्त यावद्वयं स्यामो यदि २० तावच्छक्त्रेतायमनुजवेनोत्थापयितुं । मा खल्वेवंरूपस्थ सत्वरत्वस्य सहसा विनाशो भूदिति ।