पृष्ठम्:ललितविस्तरः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० ॥ आजितविस्तरः। स अथ खलु मारः पापीयान्स्वां दुहितृमन्वयते च । गच्छ ॥ यूथं कन्थका बोधिसडमुपसंक्रम्य धिसत्त्वस्य जिज्ञासा कुक्त । किं सरागो श्च वतरामः किं सूडो ऽथ प्रज्ञः किमन्यो ऽथ देशज्ञों अर्थपरायणः। गो वा धीरो वेति ॥ इदं खलु वचनं श्रुत्वा य ता अप्सरसो येन बोधिमणबो येन च बोधिसत्त्वतनोपसंज्ञा मनुपसेम्ब बोधिसत्वस्य पुरतः क्षित्वा द्वात्रिंशदाकारां स्त्रीमा यामुपदर्शयन्ति स्म । अतमा द्वात्रिंशदाकारा । तद्यथा । कश्चि- तार्धवदनं छादयन्ति । । काञ्चिदुन्नतान्यजिनाम्पयोधरादर्श पनि म । विदधविहसितैर्दन्तावपि दर्शयति स्म । काश्चिद्वा १० ह्नुत्क्षिप्य विद्यमायाकान्दर्शयन्ति स्म । कश्चिद्विवपातोपमा नश्वान्दर्शयन्ति । काचिदर्धनिमीलितनयनेनाधिक्यं निरीक्षनेते शा । यदा च शीघ्र निमीलयन्ति । काचिदर्थमावृतान्पयोधरा न्द्रीयन्ति स्म । काश्चिच्छिथिलावर समेखलां श्रोणीं दर्शयति स । काञ्चित्समंघम तनुकूलनिवासिता श्रो भवन्ति सह । १५ आश्विझणझणशब्दादूरः कुर्वन्ति स्म । कादिकावलीं स्तनान्तरेलू पदथति में । काञ्चिद्विनयानघुरूपदर्श भवति च । काचि चिरस्वंशेषु च पत्रगुप्ताञ्शुकशारिकांश्चोपविष्टानुपदशंयन्ति स्म । काचिदकटापेयोंधिसत्वं निरीचते स्म । काचित्सुलिनवता अपि इन्विताः कुर्वनिना म् ि स्म । काञ्चितघनरसनाः कम्पयन्ति । । २० काडिसंधाता इत्र सविलासमित तत यद्यते । कायिसूयन्ति छ। काश्चित्रयन्ति च । काचिद्विसति स्म । अन्ते च । काश्चि- कदम्ब इव वायुबिधुता ऊरू कल्पयन्ति स्म । काचिद्धोरा