पृष्ठम्:ललितविस्तरः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ ॥ ललितविस्तरः । । च बोधिसत्वों धीरगभीरोदरक्षणमधुरया वाचा मार्ग पापीयसमैतदवोचत् । त्वया तावत्पापीयमेकेन निर्गठन थञ्चन कामेश्वरत्वं प्राप्तं । मया त्वनेकानि यज्ञकोटीनियुतशतसहस्राणि निर्मडानि पद्यानि । करचरणनयनोत्तमाङ्गानि च नित्य निकाः ५ र्थिभ्यो दत्तानि । गृहधनधान्यशयनवसन् चङ्गमोपानानि चानेकश यालमको निसृष्टानि सत्त्वानां भयार्थिना । अथ खलु मारः पापीयान् बोधिसत्वं गाथया प्रत्यभाषत । यतो मथेष्टस्त्वमिहाच साचे निरर्नाडः पूर्वभवे ऽन्वयः । तवेह साची न तु कविदस्ति किंचितपापेन पराजितस्त्वं । १० बोधिसत्र आत अर्थ पापीयजम भूतधात्री प्रमाणमिति । अथ बोधिसको मार मार पर्षद च मैत्रीकरुणापूर्वगभग चित्तेन छुरित्वा सिंहवदभीतो ऽनुनको इसी अदीन लीनः । संक्षुभितो अलुडितो विगतभयलोमहर्यः। शलजमीनकलशस्वस्ति काङ्गचक्राङ्मध्येन जालावितानवनदेन सुरुचिरताग्रजग्वाल्लक्कृतेन १५ इतकणसुकुमरणानन्तकल्परिमितकुशलमूलसंभारोपचितेन दधि तेन पाणिना सर्वकायं परिमाज्यं सलोर्ड महों पराहनति स्म । e तथा च वैलाथामिमां गथामभाषत् । देयं मही सर्वजगत्प्रतिष्ठा अपचपाता सचराचरे समा । इयं प्रमाण मम जाति मे मृषा साचिवमस्त्रिं मम संप्रयच्छतु । २० सँस्छुष्ठमात्र अयं महापृथिवी बोधिसत्वेन पङ्कािरमकम्पत् प्राकम्पत् संप्राकम्पत् । अरणत् मरणात् संप्रारणत् । तद्यथा पि नाम मागधिकानां कांसपात्री काञ्चनाभ्याहता रणयजुरण ।