पृष्ठम्:ललितविस्तरः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] । मारधपंशपरिवर्तः ॥ ३१७ सूर्यस्य लोके न सहायताल्यं चन्द्रस्य सिंहस्य न चक्रवर्तिनः। बौध निषणस्य च निश्चितस्य । बोधिसत्त्वम्ख सहायड्यं । ०॥ अथ बोधिस को मारस्य दुर्बलीकरणहेतोर्विकसितशतपत्रनिभं बदन संचारयति स्म । यं इच्छा मारः पापीयान्प्रपञ्चयानो ऽभूत् । मम चमू बोधिसत्त्वस्य वदनं प्रतिकृति मन्यमानः प्रयानः पुनरेव ५ प्रतिनिवृत्य सपरिवारो विविधानि प्रहरणानि बोधिसत्वस्योष र्मृजन्ति च । सुमेरुमाघांश्च पर्वतां च बोधिसत्वयोपरि प्रक्षिप्ताः पुष्पवितने चिमानानि संतिष्ठन था । ये च विविधा आशीविषाः वसविषाद्यप्रवालानुत्सृजन्ति सः । तच्चप्रिमण्डलं बोधिसत्वस्य प्रभामंडलमिव संतिष्टते च । १४ अथ पुनरेव बोधिसत्व दक्षिणेन पाणिना भयं प्रमार्टि च । मारश्च पश्यति स्म । बोधिसत्वस्ख हस्ते खङ्ग इति दक्षिणा मुखः अपलायंते य । न किंचिदिति पुनरेव प्रतिनिवर्तते स्म । निवृत्य च बोधिस्रवस्योपरि नानाविधानि प्रहरणान्युत्सृजनि स्म । असिधनुशरशक्तितोमरपरश्वधभुशुण्डिमुसलकायगडाचकबलमुन्नरपा- ५ शिलापाशायोगुडानतिभयानकाले चोविस्रमात्रा नानाविधानि पुष्पदामानि पुष्पवितणानि इव *तिष्ठन्ते स्म । मुक्तसुकुसुमानि च महीमवकिरन्तो माबदमानि चावलम्बमानानि बोधिवृत्र विभूषयन्ति स्म । तां यूहाविभूति दृशा बोधिसत्व मारः पापीयानीमात्सयोंपहतचेता बोधिसक्यमब्रवीत् । इष्ठिोत्तिष्ठ २० हे राजकुमार राज्यं मुदं तावत्तव पुत्र कुत ते मोक्षप्राप्तिः ।